B 75-4 Paramārthasāra

Manuscript culture infobox

Filmed in: B 75/4
Title: Vedāntaprakaraṇa
Dimensions: 21.5 x 8.5 cm x 4 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 4/733
Remarks:

Reel No. B 75/4

Inventory No. 105811

Title Paramārthasāra

Remarks

Author Śeṣa

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 21.5 x 8.5 cm

Binding Hole

Folios 4

Lines per Folio 10–11

Foliation figures in the upper left-hand margin under the word śrīḥ and in the lower right-hand margin under the word rāma on the verso

Date of Copying SAM 1740

Place of Deposit NAK

Accession No. 4/733

Manuscript Features

Excerpts

Beginning

śrīśeṣaśāyine bhagavate namaḥ ||    ||

paraṃ parasyāḥ prakṛter anā(dim)
ekaṃ niviṣṭaṃ bahudhā guhāsu ||
sarvālayaṃ (2) sarvacarācarasthaṃ
tvām eva viṣṇuṃ śaraṇaṃ prapadye || 1 ||

ātmāmburāśau nikhilo pi loko
mango pi nācā(3)mati nekṣitā ca ||
āścaryam etan mṛgatṛṣṇikābhe
bhavāmburāśau ramate mṛṣaiva || 2 || (fol. 1v1–3)

End

viṣayeṣu sārvabhaumaḥ
sarvajanaiḥ pūjyate yathā rājā
bhuvaneṣu sarvadevair
yogabhraṣṭas tathā pūjyaḥ || 85 ||

mahatā kālena mahā(9)tmā
mānuṣyaṃ prāpta yogam abhyasya ||
prāpnoti divyam amṛtaṃ
yat tat paramaṃ padaṃ viṣṇoḥ || 86 ||

vedāntaśāstram akhilaṃ
(vilokya) śeṣas tu jaga(10)dābhāraḥ ||
āryā paṃcāśītyā babandha
paramārthasāram idam || 87 ||    || (fol. 4v8–10)

Colophon

iti śrībhagavaccheṣaviracitaṃ paramārthasārākhyaṃ vedāntaprakaraṇam

(11) bahubhir dinair mmama manorathyāṃ
paramārthasāram idam advayadam ||
likhitaṃ patañjalimukhād uditaṃ
khacaturmunīndumitavatsarake || 1 (fol. 4v10–11)

Microfilm Details

Reel No. B 75/4

Date of Filming

Exposures 7

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK

Date 23-11-2006