B 75-4 Paramārthasāra
Manuscript culture infobox
Filmed in: B 75/4
Title: Vedāntaprakaraṇa
Dimensions: 21.5 x 8.5 cm x 4 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 4/733
Remarks:
Reel No. B 75/4
Inventory No. 105811
Title Paramārthasāra
Remarks
Author Śeṣa
Subject Vedānta
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 21.5 x 8.5 cm
Binding Hole
Folios 4
Lines per Folio 10–11
Foliation figures in the upper left-hand margin under the word śrīḥ and in the lower right-hand margin under the word rāma on the verso
Date of Copying SAM 1740
Place of Deposit NAK
Accession No. 4/733
Manuscript Features
Excerpts
Beginning
śrīśeṣaśāyine bhagavate namaḥ || ||
paraṃ parasyāḥ prakṛter anā(dim)
ekaṃ niviṣṭaṃ bahudhā guhāsu ||
sarvālayaṃ (2) sarvacarācarasthaṃ
tvām eva viṣṇuṃ śaraṇaṃ prapadye || 1 ||
ātmāmburāśau nikhilo pi loko
mango pi nācā(3)mati nekṣitā ca ||
āścaryam etan mṛgatṛṣṇikābhe
bhavāmburāśau ramate mṛṣaiva || 2 || (fol. 1v1–3)
End
viṣayeṣu sārvabhaumaḥ
sarvajanaiḥ pūjyate yathā rājā
bhuvaneṣu sarvadevair
yogabhraṣṭas tathā pūjyaḥ || 85 ||
mahatā kālena mahā(9)tmā
mānuṣyaṃ prāpta yogam abhyasya ||
prāpnoti divyam amṛtaṃ
yat tat paramaṃ padaṃ viṣṇoḥ || 86 ||
vedāntaśāstram akhilaṃ
(vilokya) śeṣas tu jaga(10)dābhāraḥ ||
āryā paṃcāśītyā babandha
paramārthasāram idam || 87 || || (fol. 4v8–10)
Colophon
iti śrībhagavaccheṣaviracitaṃ paramārthasārākhyaṃ vedāntaprakaraṇam
(11) bahubhir dinair mmama manorathyāṃ
paramārthasāram idam advayadam ||
likhitaṃ patañjalimukhād uditaṃ
khacaturmunīndumitavatsarake || 1 (fol. 4v10–11)
Microfilm Details
Reel No. B 75/4
Date of Filming
Exposures 7
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by BK
Date 23-11-2006